सुबन्तावली ?छूरिकापत्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाछूरिकापत्त्री छूरिकापत्त्र्यौ छूरिकापत्त्र्यः
सम्बोधनम्छूरिकापत्त्रि छूरिकापत्त्र्यौ छूरिकापत्त्र्यः
द्वितीयाछूरिकापत्त्रीम् छूरिकापत्त्र्यौ छूरिकापत्त्रीः
तृतीयाछूरिकापत्त्र्या छूरिकापत्त्रीभ्याम् छूरिकापत्त्रीभिः
चतुर्थीछूरिकापत्त्र्यै छूरिकापत्त्रीभ्याम् छूरिकापत्त्रीभ्यः
पञ्चमीछूरिकापत्त्र्याः छूरिकापत्त्रीभ्याम् छूरिकापत्त्रीभ्यः
षष्ठीछूरिकापत्त्र्याः छूरिकापत्त्र्योः छूरिकापत्त्रीणाम्
सप्तमीछूरिकापत्त्र्याम् छूरिकापत्त्र्योः छूरिकापत्त्रीषु

समास छूरिकापत्त्रि छूरिकापत्त्री

अव्यय ॰छूरिकापत्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria