Declension table of ?churitā

Deva

FeminineSingularDualPlural
Nominativechuritā churite churitāḥ
Vocativechurite churite churitāḥ
Accusativechuritām churite churitāḥ
Instrumentalchuritayā churitābhyām churitābhiḥ
Dativechuritāyai churitābhyām churitābhyaḥ
Ablativechuritāyāḥ churitābhyām churitābhyaḥ
Genitivechuritāyāḥ churitayoḥ churitānām
Locativechuritāyām churitayoḥ churitāsu

Adverb -churitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria