Declension table of churikābandhana

Deva

NeuterSingularDualPlural
Nominativechurikābandhanam churikābandhane churikābandhanāni
Vocativechurikābandhana churikābandhane churikābandhanāni
Accusativechurikābandhanam churikābandhane churikābandhanāni
Instrumentalchurikābandhanena churikābandhanābhyām churikābandhanaiḥ
Dativechurikābandhanāya churikābandhanābhyām churikābandhanebhyaḥ
Ablativechurikābandhanāt churikābandhanābhyām churikābandhanebhyaḥ
Genitivechurikābandhanasya churikābandhanayoḥ churikābandhanānām
Locativechurikābandhane churikābandhanayoḥ churikābandhaneṣu

Compound churikābandhana -

Adverb -churikābandhanam -churikābandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria