Declension table of ?chupyamānā

Deva

FeminineSingularDualPlural
Nominativechupyamānā chupyamāne chupyamānāḥ
Vocativechupyamāne chupyamāne chupyamānāḥ
Accusativechupyamānām chupyamāne chupyamānāḥ
Instrumentalchupyamānayā chupyamānābhyām chupyamānābhiḥ
Dativechupyamānāyai chupyamānābhyām chupyamānābhyaḥ
Ablativechupyamānāyāḥ chupyamānābhyām chupyamānābhyaḥ
Genitivechupyamānāyāḥ chupyamānayoḥ chupyamānānām
Locativechupyamānāyām chupyamānayoḥ chupyamānāsu

Adverb -chupyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria