Declension table of ?chupyamāna

Deva

NeuterSingularDualPlural
Nominativechupyamānam chupyamāne chupyamānāni
Vocativechupyamāna chupyamāne chupyamānāni
Accusativechupyamānam chupyamāne chupyamānāni
Instrumentalchupyamānena chupyamānābhyām chupyamānaiḥ
Dativechupyamānāya chupyamānābhyām chupyamānebhyaḥ
Ablativechupyamānāt chupyamānābhyām chupyamānebhyaḥ
Genitivechupyamānasya chupyamānayoḥ chupyamānānām
Locativechupyamāne chupyamānayoḥ chupyamāneṣu

Compound chupyamāna -

Adverb -chupyamānam -chupyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria