Declension table of ?chupyamāna

Deva

MasculineSingularDualPlural
Nominativechupyamānaḥ chupyamānau chupyamānāḥ
Vocativechupyamāna chupyamānau chupyamānāḥ
Accusativechupyamānam chupyamānau chupyamānān
Instrumentalchupyamānena chupyamānābhyām chupyamānaiḥ chupyamānebhiḥ
Dativechupyamānāya chupyamānābhyām chupyamānebhyaḥ
Ablativechupyamānāt chupyamānābhyām chupyamānebhyaḥ
Genitivechupyamānasya chupyamānayoḥ chupyamānānām
Locativechupyamāne chupyamānayoḥ chupyamāneṣu

Compound chupyamāna -

Adverb -chupyamānam -chupyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria