Declension table of ?chuptavatī

Deva

FeminineSingularDualPlural
Nominativechuptavatī chuptavatyau chuptavatyaḥ
Vocativechuptavati chuptavatyau chuptavatyaḥ
Accusativechuptavatīm chuptavatyau chuptavatīḥ
Instrumentalchuptavatyā chuptavatībhyām chuptavatībhiḥ
Dativechuptavatyai chuptavatībhyām chuptavatībhyaḥ
Ablativechuptavatyāḥ chuptavatībhyām chuptavatībhyaḥ
Genitivechuptavatyāḥ chuptavatyoḥ chuptavatīnām
Locativechuptavatyām chuptavatyoḥ chuptavatīṣu

Compound chuptavati - chuptavatī -

Adverb -chuptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria