Declension table of ?chuptavat

Deva

MasculineSingularDualPlural
Nominativechuptavān chuptavantau chuptavantaḥ
Vocativechuptavan chuptavantau chuptavantaḥ
Accusativechuptavantam chuptavantau chuptavataḥ
Instrumentalchuptavatā chuptavadbhyām chuptavadbhiḥ
Dativechuptavate chuptavadbhyām chuptavadbhyaḥ
Ablativechuptavataḥ chuptavadbhyām chuptavadbhyaḥ
Genitivechuptavataḥ chuptavatoḥ chuptavatām
Locativechuptavati chuptavatoḥ chuptavatsu

Compound chuptavat -

Adverb -chuptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria