Declension table of ?chuptā

Deva

FeminineSingularDualPlural
Nominativechuptā chupte chuptāḥ
Vocativechupte chupte chuptāḥ
Accusativechuptām chupte chuptāḥ
Instrumentalchuptayā chuptābhyām chuptābhiḥ
Dativechuptāyai chuptābhyām chuptābhyaḥ
Ablativechuptāyāḥ chuptābhyām chuptābhyaḥ
Genitivechuptāyāḥ chuptayoḥ chuptānām
Locativechuptāyām chuptayoḥ chuptāsu

Adverb -chuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria