Declension table of ?chupta

Deva

NeuterSingularDualPlural
Nominativechuptam chupte chuptāni
Vocativechupta chupte chuptāni
Accusativechuptam chupte chuptāni
Instrumentalchuptena chuptābhyām chuptaiḥ
Dativechuptāya chuptābhyām chuptebhyaḥ
Ablativechuptāt chuptābhyām chuptebhyaḥ
Genitivechuptasya chuptayoḥ chuptānām
Locativechupte chuptayoḥ chupteṣu

Compound chupta -

Adverb -chuptam -chuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria