Declension table of ?chupta

Deva

MasculineSingularDualPlural
Nominativechuptaḥ chuptau chuptāḥ
Vocativechupta chuptau chuptāḥ
Accusativechuptam chuptau chuptān
Instrumentalchuptena chuptābhyām chuptaiḥ chuptebhiḥ
Dativechuptāya chuptābhyām chuptebhyaḥ
Ablativechuptāt chuptābhyām chuptebhyaḥ
Genitivechuptasya chuptayoḥ chuptānām
Locativechupte chuptayoḥ chupteṣu

Compound chupta -

Adverb -chuptam -chuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria