Declension table of ?chupantī

Deva

FeminineSingularDualPlural
Nominativechupantī chupantyau chupantyaḥ
Vocativechupanti chupantyau chupantyaḥ
Accusativechupantīm chupantyau chupantīḥ
Instrumentalchupantyā chupantībhyām chupantībhiḥ
Dativechupantyai chupantībhyām chupantībhyaḥ
Ablativechupantyāḥ chupantībhyām chupantībhyaḥ
Genitivechupantyāḥ chupantyoḥ chupantīnām
Locativechupantyām chupantyoḥ chupantīṣu

Compound chupanti - chupantī -

Adverb -chupanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria