Declension table of ?chupamāna

Deva

NeuterSingularDualPlural
Nominativechupamānam chupamāne chupamānāni
Vocativechupamāna chupamāne chupamānāni
Accusativechupamānam chupamāne chupamānāni
Instrumentalchupamānena chupamānābhyām chupamānaiḥ
Dativechupamānāya chupamānābhyām chupamānebhyaḥ
Ablativechupamānāt chupamānābhyām chupamānebhyaḥ
Genitivechupamānasya chupamānayoḥ chupamānānām
Locativechupamāne chupamānayoḥ chupamāneṣu

Compound chupamāna -

Adverb -chupamānam -chupamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria