Declension table of ?chupamāna

Deva

MasculineSingularDualPlural
Nominativechupamānaḥ chupamānau chupamānāḥ
Vocativechupamāna chupamānau chupamānāḥ
Accusativechupamānam chupamānau chupamānān
Instrumentalchupamānena chupamānābhyām chupamānaiḥ chupamānebhiḥ
Dativechupamānāya chupamānābhyām chupamānebhyaḥ
Ablativechupamānāt chupamānābhyām chupamānebhyaḥ
Genitivechupamānasya chupamānayoḥ chupamānānām
Locativechupamāne chupamānayoḥ chupamāneṣu

Compound chupamāna -

Adverb -chupamānam -chupamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria