Declension table of ?chuṭyamāna

Deva

NeuterSingularDualPlural
Nominativechuṭyamānam chuṭyamāne chuṭyamānāni
Vocativechuṭyamāna chuṭyamāne chuṭyamānāni
Accusativechuṭyamānam chuṭyamāne chuṭyamānāni
Instrumentalchuṭyamānena chuṭyamānābhyām chuṭyamānaiḥ
Dativechuṭyamānāya chuṭyamānābhyām chuṭyamānebhyaḥ
Ablativechuṭyamānāt chuṭyamānābhyām chuṭyamānebhyaḥ
Genitivechuṭyamānasya chuṭyamānayoḥ chuṭyamānānām
Locativechuṭyamāne chuṭyamānayoḥ chuṭyamāneṣu

Compound chuṭyamāna -

Adverb -chuṭyamānam -chuṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria