Declension table of ?chuṭyamāna

Deva

MasculineSingularDualPlural
Nominativechuṭyamānaḥ chuṭyamānau chuṭyamānāḥ
Vocativechuṭyamāna chuṭyamānau chuṭyamānāḥ
Accusativechuṭyamānam chuṭyamānau chuṭyamānān
Instrumentalchuṭyamānena chuṭyamānābhyām chuṭyamānaiḥ chuṭyamānebhiḥ
Dativechuṭyamānāya chuṭyamānābhyām chuṭyamānebhyaḥ
Ablativechuṭyamānāt chuṭyamānābhyām chuṭyamānebhyaḥ
Genitivechuṭyamānasya chuṭyamānayoḥ chuṭyamānānām
Locativechuṭyamāne chuṭyamānayoḥ chuṭyamāneṣu

Compound chuṭyamāna -

Adverb -chuṭyamānam -chuṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria