Declension table of ?chuṭat

Deva

MasculineSingularDualPlural
Nominativechuṭan chuṭantau chuṭantaḥ
Vocativechuṭan chuṭantau chuṭantaḥ
Accusativechuṭantam chuṭantau chuṭataḥ
Instrumentalchuṭatā chuṭadbhyām chuṭadbhiḥ
Dativechuṭate chuṭadbhyām chuṭadbhyaḥ
Ablativechuṭataḥ chuṭadbhyām chuṭadbhyaḥ
Genitivechuṭataḥ chuṭatoḥ chuṭatām
Locativechuṭati chuṭatoḥ chuṭatsu

Compound chuṭat -

Adverb -chuṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria