Declension table of ?chuṭantī

Deva

FeminineSingularDualPlural
Nominativechuṭantī chuṭantyau chuṭantyaḥ
Vocativechuṭanti chuṭantyau chuṭantyaḥ
Accusativechuṭantīm chuṭantyau chuṭantīḥ
Instrumentalchuṭantyā chuṭantībhyām chuṭantībhiḥ
Dativechuṭantyai chuṭantībhyām chuṭantībhyaḥ
Ablativechuṭantyāḥ chuṭantībhyām chuṭantībhyaḥ
Genitivechuṭantyāḥ chuṭantyoḥ chuṭantīnām
Locativechuṭantyām chuṭantyoḥ chuṭantīṣu

Compound chuṭanti - chuṭantī -

Adverb -chuṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria