Declension table of ?chuḍyamānā

Deva

FeminineSingularDualPlural
Nominativechuḍyamānā chuḍyamāne chuḍyamānāḥ
Vocativechuḍyamāne chuḍyamāne chuḍyamānāḥ
Accusativechuḍyamānām chuḍyamāne chuḍyamānāḥ
Instrumentalchuḍyamānayā chuḍyamānābhyām chuḍyamānābhiḥ
Dativechuḍyamānāyai chuḍyamānābhyām chuḍyamānābhyaḥ
Ablativechuḍyamānāyāḥ chuḍyamānābhyām chuḍyamānābhyaḥ
Genitivechuḍyamānāyāḥ chuḍyamānayoḥ chuḍyamānānām
Locativechuḍyamānāyām chuḍyamānayoḥ chuḍyamānāsu

Adverb -chuḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria