Declension table of ?chuḍyamāna

Deva

NeuterSingularDualPlural
Nominativechuḍyamānam chuḍyamāne chuḍyamānāni
Vocativechuḍyamāna chuḍyamāne chuḍyamānāni
Accusativechuḍyamānam chuḍyamāne chuḍyamānāni
Instrumentalchuḍyamānena chuḍyamānābhyām chuḍyamānaiḥ
Dativechuḍyamānāya chuḍyamānābhyām chuḍyamānebhyaḥ
Ablativechuḍyamānāt chuḍyamānābhyām chuḍyamānebhyaḥ
Genitivechuḍyamānasya chuḍyamānayoḥ chuḍyamānānām
Locativechuḍyamāne chuḍyamānayoḥ chuḍyamāneṣu

Compound chuḍyamāna -

Adverb -chuḍyamānam -chuḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria