Declension table of ?chuḍyamāna

Deva

MasculineSingularDualPlural
Nominativechuḍyamānaḥ chuḍyamānau chuḍyamānāḥ
Vocativechuḍyamāna chuḍyamānau chuḍyamānāḥ
Accusativechuḍyamānam chuḍyamānau chuḍyamānān
Instrumentalchuḍyamānena chuḍyamānābhyām chuḍyamānaiḥ chuḍyamānebhiḥ
Dativechuḍyamānāya chuḍyamānābhyām chuḍyamānebhyaḥ
Ablativechuḍyamānāt chuḍyamānābhyām chuḍyamānebhyaḥ
Genitivechuḍyamānasya chuḍyamānayoḥ chuḍyamānānām
Locativechuḍyamāne chuḍyamānayoḥ chuḍyamāneṣu

Compound chuḍyamāna -

Adverb -chuḍyamānam -chuḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria