Declension table of ?chuḍat

Deva

NeuterSingularDualPlural
Nominativechuḍat chuḍantī chuḍatī chuḍanti
Vocativechuḍat chuḍantī chuḍatī chuḍanti
Accusativechuḍat chuḍantī chuḍatī chuḍanti
Instrumentalchuḍatā chuḍadbhyām chuḍadbhiḥ
Dativechuḍate chuḍadbhyām chuḍadbhyaḥ
Ablativechuḍataḥ chuḍadbhyām chuḍadbhyaḥ
Genitivechuḍataḥ chuḍatoḥ chuḍatām
Locativechuḍati chuḍatoḥ chuḍatsu

Adverb -chuḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria