Declension table of ?chuḍat

Deva

MasculineSingularDualPlural
Nominativechuḍan chuḍantau chuḍantaḥ
Vocativechuḍan chuḍantau chuḍantaḥ
Accusativechuḍantam chuḍantau chuḍataḥ
Instrumentalchuḍatā chuḍadbhyām chuḍadbhiḥ
Dativechuḍate chuḍadbhyām chuḍadbhyaḥ
Ablativechuḍataḥ chuḍadbhyām chuḍadbhyaḥ
Genitivechuḍataḥ chuḍatoḥ chuḍatām
Locativechuḍati chuḍatoḥ chuḍatsu

Compound chuḍat -

Adverb -chuḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria