Declension table of ?chuḍamānā

Deva

FeminineSingularDualPlural
Nominativechuḍamānā chuḍamāne chuḍamānāḥ
Vocativechuḍamāne chuḍamāne chuḍamānāḥ
Accusativechuḍamānām chuḍamāne chuḍamānāḥ
Instrumentalchuḍamānayā chuḍamānābhyām chuḍamānābhiḥ
Dativechuḍamānāyai chuḍamānābhyām chuḍamānābhyaḥ
Ablativechuḍamānāyāḥ chuḍamānābhyām chuḍamānābhyaḥ
Genitivechuḍamānāyāḥ chuḍamānayoḥ chuḍamānānām
Locativechuḍamānāyām chuḍamānayoḥ chuḍamānāsu

Adverb -chuḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria