Declension table of ?chuḍamāna

Deva

NeuterSingularDualPlural
Nominativechuḍamānam chuḍamāne chuḍamānāni
Vocativechuḍamāna chuḍamāne chuḍamānāni
Accusativechuḍamānam chuḍamāne chuḍamānāni
Instrumentalchuḍamānena chuḍamānābhyām chuḍamānaiḥ
Dativechuḍamānāya chuḍamānābhyām chuḍamānebhyaḥ
Ablativechuḍamānāt chuḍamānābhyām chuḍamānebhyaḥ
Genitivechuḍamānasya chuḍamānayoḥ chuḍamānānām
Locativechuḍamāne chuḍamānayoḥ chuḍamāneṣu

Compound chuḍamāna -

Adverb -chuḍamānam -chuḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria