Declension table of ?chopitavyā

Deva

FeminineSingularDualPlural
Nominativechopitavyā chopitavye chopitavyāḥ
Vocativechopitavye chopitavye chopitavyāḥ
Accusativechopitavyām chopitavye chopitavyāḥ
Instrumentalchopitavyayā chopitavyābhyām chopitavyābhiḥ
Dativechopitavyāyai chopitavyābhyām chopitavyābhyaḥ
Ablativechopitavyāyāḥ chopitavyābhyām chopitavyābhyaḥ
Genitivechopitavyāyāḥ chopitavyayoḥ chopitavyānām
Locativechopitavyāyām chopitavyayoḥ chopitavyāsu

Adverb -chopitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria