Declension table of ?chopitavya

Deva

MasculineSingularDualPlural
Nominativechopitavyaḥ chopitavyau chopitavyāḥ
Vocativechopitavya chopitavyau chopitavyāḥ
Accusativechopitavyam chopitavyau chopitavyān
Instrumentalchopitavyena chopitavyābhyām chopitavyaiḥ chopitavyebhiḥ
Dativechopitavyāya chopitavyābhyām chopitavyebhyaḥ
Ablativechopitavyāt chopitavyābhyām chopitavyebhyaḥ
Genitivechopitavyasya chopitavyayoḥ chopitavyānām
Locativechopitavye chopitavyayoḥ chopitavyeṣu

Compound chopitavya -

Adverb -chopitavyam -chopitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria