Declension table of ?chopiṣyat

Deva

NeuterSingularDualPlural
Nominativechopiṣyat chopiṣyantī chopiṣyatī chopiṣyanti
Vocativechopiṣyat chopiṣyantī chopiṣyatī chopiṣyanti
Accusativechopiṣyat chopiṣyantī chopiṣyatī chopiṣyanti
Instrumentalchopiṣyatā chopiṣyadbhyām chopiṣyadbhiḥ
Dativechopiṣyate chopiṣyadbhyām chopiṣyadbhyaḥ
Ablativechopiṣyataḥ chopiṣyadbhyām chopiṣyadbhyaḥ
Genitivechopiṣyataḥ chopiṣyatoḥ chopiṣyatām
Locativechopiṣyati chopiṣyatoḥ chopiṣyatsu

Adverb -chopiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria