Declension table of ?chopiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechopiṣyamāṇā chopiṣyamāṇe chopiṣyamāṇāḥ
Vocativechopiṣyamāṇe chopiṣyamāṇe chopiṣyamāṇāḥ
Accusativechopiṣyamāṇām chopiṣyamāṇe chopiṣyamāṇāḥ
Instrumentalchopiṣyamāṇayā chopiṣyamāṇābhyām chopiṣyamāṇābhiḥ
Dativechopiṣyamāṇāyai chopiṣyamāṇābhyām chopiṣyamāṇābhyaḥ
Ablativechopiṣyamāṇāyāḥ chopiṣyamāṇābhyām chopiṣyamāṇābhyaḥ
Genitivechopiṣyamāṇāyāḥ chopiṣyamāṇayoḥ chopiṣyamāṇānām
Locativechopiṣyamāṇāyām chopiṣyamāṇayoḥ chopiṣyamāṇāsu

Adverb -chopiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria