Declension table of ?chopiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechopiṣyamāṇam chopiṣyamāṇe chopiṣyamāṇāni
Vocativechopiṣyamāṇa chopiṣyamāṇe chopiṣyamāṇāni
Accusativechopiṣyamāṇam chopiṣyamāṇe chopiṣyamāṇāni
Instrumentalchopiṣyamāṇena chopiṣyamāṇābhyām chopiṣyamāṇaiḥ
Dativechopiṣyamāṇāya chopiṣyamāṇābhyām chopiṣyamāṇebhyaḥ
Ablativechopiṣyamāṇāt chopiṣyamāṇābhyām chopiṣyamāṇebhyaḥ
Genitivechopiṣyamāṇasya chopiṣyamāṇayoḥ chopiṣyamāṇānām
Locativechopiṣyamāṇe chopiṣyamāṇayoḥ chopiṣyamāṇeṣu

Compound chopiṣyamāṇa -

Adverb -chopiṣyamāṇam -chopiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria