Declension table of ?choṭyamāna

Deva

NeuterSingularDualPlural
Nominativechoṭyamānam choṭyamāne choṭyamānāni
Vocativechoṭyamāna choṭyamāne choṭyamānāni
Accusativechoṭyamānam choṭyamāne choṭyamānāni
Instrumentalchoṭyamānena choṭyamānābhyām choṭyamānaiḥ
Dativechoṭyamānāya choṭyamānābhyām choṭyamānebhyaḥ
Ablativechoṭyamānāt choṭyamānābhyām choṭyamānebhyaḥ
Genitivechoṭyamānasya choṭyamānayoḥ choṭyamānānām
Locativechoṭyamāne choṭyamānayoḥ choṭyamāneṣu

Compound choṭyamāna -

Adverb -choṭyamānam -choṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria