Declension table of ?choṭyamāna

Deva

MasculineSingularDualPlural
Nominativechoṭyamānaḥ choṭyamānau choṭyamānāḥ
Vocativechoṭyamāna choṭyamānau choṭyamānāḥ
Accusativechoṭyamānam choṭyamānau choṭyamānān
Instrumentalchoṭyamānena choṭyamānābhyām choṭyamānaiḥ choṭyamānebhiḥ
Dativechoṭyamānāya choṭyamānābhyām choṭyamānebhyaḥ
Ablativechoṭyamānāt choṭyamānābhyām choṭyamānebhyaḥ
Genitivechoṭyamānasya choṭyamānayoḥ choṭyamānānām
Locativechoṭyamāne choṭyamānayoḥ choṭyamāneṣu

Compound choṭyamāna -

Adverb -choṭyamānam -choṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria