Declension table of ?choṭitavyā

Deva

FeminineSingularDualPlural
Nominativechoṭitavyā choṭitavye choṭitavyāḥ
Vocativechoṭitavye choṭitavye choṭitavyāḥ
Accusativechoṭitavyām choṭitavye choṭitavyāḥ
Instrumentalchoṭitavyayā choṭitavyābhyām choṭitavyābhiḥ
Dativechoṭitavyāyai choṭitavyābhyām choṭitavyābhyaḥ
Ablativechoṭitavyāyāḥ choṭitavyābhyām choṭitavyābhyaḥ
Genitivechoṭitavyāyāḥ choṭitavyayoḥ choṭitavyānām
Locativechoṭitavyāyām choṭitavyayoḥ choṭitavyāsu

Adverb -choṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria