Declension table of ?choṭitavya

Deva

NeuterSingularDualPlural
Nominativechoṭitavyam choṭitavye choṭitavyāni
Vocativechoṭitavya choṭitavye choṭitavyāni
Accusativechoṭitavyam choṭitavye choṭitavyāni
Instrumentalchoṭitavyena choṭitavyābhyām choṭitavyaiḥ
Dativechoṭitavyāya choṭitavyābhyām choṭitavyebhyaḥ
Ablativechoṭitavyāt choṭitavyābhyām choṭitavyebhyaḥ
Genitivechoṭitavyasya choṭitavyayoḥ choṭitavyānām
Locativechoṭitavye choṭitavyayoḥ choṭitavyeṣu

Compound choṭitavya -

Adverb -choṭitavyam -choṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria