Declension table of ?choṭitavya

Deva

MasculineSingularDualPlural
Nominativechoṭitavyaḥ choṭitavyau choṭitavyāḥ
Vocativechoṭitavya choṭitavyau choṭitavyāḥ
Accusativechoṭitavyam choṭitavyau choṭitavyān
Instrumentalchoṭitavyena choṭitavyābhyām choṭitavyaiḥ choṭitavyebhiḥ
Dativechoṭitavyāya choṭitavyābhyām choṭitavyebhyaḥ
Ablativechoṭitavyāt choṭitavyābhyām choṭitavyebhyaḥ
Genitivechoṭitavyasya choṭitavyayoḥ choṭitavyānām
Locativechoṭitavye choṭitavyayoḥ choṭitavyeṣu

Compound choṭitavya -

Adverb -choṭitavyam -choṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria