Declension table of ?choṭitavat

Deva

NeuterSingularDualPlural
Nominativechoṭitavat choṭitavantī choṭitavatī choṭitavanti
Vocativechoṭitavat choṭitavantī choṭitavatī choṭitavanti
Accusativechoṭitavat choṭitavantī choṭitavatī choṭitavanti
Instrumentalchoṭitavatā choṭitavadbhyām choṭitavadbhiḥ
Dativechoṭitavate choṭitavadbhyām choṭitavadbhyaḥ
Ablativechoṭitavataḥ choṭitavadbhyām choṭitavadbhyaḥ
Genitivechoṭitavataḥ choṭitavatoḥ choṭitavatām
Locativechoṭitavati choṭitavatoḥ choṭitavatsu

Adverb -choṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria