Declension table of ?choṭitavat

Deva

MasculineSingularDualPlural
Nominativechoṭitavān choṭitavantau choṭitavantaḥ
Vocativechoṭitavan choṭitavantau choṭitavantaḥ
Accusativechoṭitavantam choṭitavantau choṭitavataḥ
Instrumentalchoṭitavatā choṭitavadbhyām choṭitavadbhiḥ
Dativechoṭitavate choṭitavadbhyām choṭitavadbhyaḥ
Ablativechoṭitavataḥ choṭitavadbhyām choṭitavadbhyaḥ
Genitivechoṭitavataḥ choṭitavatoḥ choṭitavatām
Locativechoṭitavati choṭitavatoḥ choṭitavatsu

Compound choṭitavat -

Adverb -choṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria