Declension table of ?choṭiṣyat

Deva

NeuterSingularDualPlural
Nominativechoṭiṣyat choṭiṣyantī choṭiṣyatī choṭiṣyanti
Vocativechoṭiṣyat choṭiṣyantī choṭiṣyatī choṭiṣyanti
Accusativechoṭiṣyat choṭiṣyantī choṭiṣyatī choṭiṣyanti
Instrumentalchoṭiṣyatā choṭiṣyadbhyām choṭiṣyadbhiḥ
Dativechoṭiṣyate choṭiṣyadbhyām choṭiṣyadbhyaḥ
Ablativechoṭiṣyataḥ choṭiṣyadbhyām choṭiṣyadbhyaḥ
Genitivechoṭiṣyataḥ choṭiṣyatoḥ choṭiṣyatām
Locativechoṭiṣyati choṭiṣyatoḥ choṭiṣyatsu

Adverb -choṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria