Declension table of ?choṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativechoṭiṣyantī choṭiṣyantyau choṭiṣyantyaḥ
Vocativechoṭiṣyanti choṭiṣyantyau choṭiṣyantyaḥ
Accusativechoṭiṣyantīm choṭiṣyantyau choṭiṣyantīḥ
Instrumentalchoṭiṣyantyā choṭiṣyantībhyām choṭiṣyantībhiḥ
Dativechoṭiṣyantyai choṭiṣyantībhyām choṭiṣyantībhyaḥ
Ablativechoṭiṣyantyāḥ choṭiṣyantībhyām choṭiṣyantībhyaḥ
Genitivechoṭiṣyantyāḥ choṭiṣyantyoḥ choṭiṣyantīnām
Locativechoṭiṣyantyām choṭiṣyantyoḥ choṭiṣyantīṣu

Compound choṭiṣyanti - choṭiṣyantī -

Adverb -choṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria