Declension table of ?choṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechoṭiṣyamāṇam choṭiṣyamāṇe choṭiṣyamāṇāni
Vocativechoṭiṣyamāṇa choṭiṣyamāṇe choṭiṣyamāṇāni
Accusativechoṭiṣyamāṇam choṭiṣyamāṇe choṭiṣyamāṇāni
Instrumentalchoṭiṣyamāṇena choṭiṣyamāṇābhyām choṭiṣyamāṇaiḥ
Dativechoṭiṣyamāṇāya choṭiṣyamāṇābhyām choṭiṣyamāṇebhyaḥ
Ablativechoṭiṣyamāṇāt choṭiṣyamāṇābhyām choṭiṣyamāṇebhyaḥ
Genitivechoṭiṣyamāṇasya choṭiṣyamāṇayoḥ choṭiṣyamāṇānām
Locativechoṭiṣyamāṇe choṭiṣyamāṇayoḥ choṭiṣyamāṇeṣu

Compound choṭiṣyamāṇa -

Adverb -choṭiṣyamāṇam -choṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria