Declension table of ?choṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechoṭayiṣyamāṇā choṭayiṣyamāṇe choṭayiṣyamāṇāḥ
Vocativechoṭayiṣyamāṇe choṭayiṣyamāṇe choṭayiṣyamāṇāḥ
Accusativechoṭayiṣyamāṇām choṭayiṣyamāṇe choṭayiṣyamāṇāḥ
Instrumentalchoṭayiṣyamāṇayā choṭayiṣyamāṇābhyām choṭayiṣyamāṇābhiḥ
Dativechoṭayiṣyamāṇāyai choṭayiṣyamāṇābhyām choṭayiṣyamāṇābhyaḥ
Ablativechoṭayiṣyamāṇāyāḥ choṭayiṣyamāṇābhyām choṭayiṣyamāṇābhyaḥ
Genitivechoṭayiṣyamāṇāyāḥ choṭayiṣyamāṇayoḥ choṭayiṣyamāṇānām
Locativechoṭayiṣyamāṇāyām choṭayiṣyamāṇayoḥ choṭayiṣyamāṇāsu

Adverb -choṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria