Declension table of ?choṭayamāna

Deva

NeuterSingularDualPlural
Nominativechoṭayamānam choṭayamāne choṭayamānāni
Vocativechoṭayamāna choṭayamāne choṭayamānāni
Accusativechoṭayamānam choṭayamāne choṭayamānāni
Instrumentalchoṭayamānena choṭayamānābhyām choṭayamānaiḥ
Dativechoṭayamānāya choṭayamānābhyām choṭayamānebhyaḥ
Ablativechoṭayamānāt choṭayamānābhyām choṭayamānebhyaḥ
Genitivechoṭayamānasya choṭayamānayoḥ choṭayamānānām
Locativechoṭayamāne choṭayamānayoḥ choṭayamāneṣu

Compound choṭayamāna -

Adverb -choṭayamānam -choṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria