Declension table of ?choṭayamāna

Deva

MasculineSingularDualPlural
Nominativechoṭayamānaḥ choṭayamānau choṭayamānāḥ
Vocativechoṭayamāna choṭayamānau choṭayamānāḥ
Accusativechoṭayamānam choṭayamānau choṭayamānān
Instrumentalchoṭayamānena choṭayamānābhyām choṭayamānaiḥ choṭayamānebhiḥ
Dativechoṭayamānāya choṭayamānābhyām choṭayamānebhyaḥ
Ablativechoṭayamānāt choṭayamānābhyām choṭayamānebhyaḥ
Genitivechoṭayamānasya choṭayamānayoḥ choṭayamānānām
Locativechoṭayamāne choṭayamānayoḥ choṭayamāneṣu

Compound choṭayamāna -

Adverb -choṭayamānam -choṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria