Declension table of ?choḍya

Deva

NeuterSingularDualPlural
Nominativechoḍyam choḍye choḍyāni
Vocativechoḍya choḍye choḍyāni
Accusativechoḍyam choḍye choḍyāni
Instrumentalchoḍyena choḍyābhyām choḍyaiḥ
Dativechoḍyāya choḍyābhyām choḍyebhyaḥ
Ablativechoḍyāt choḍyābhyām choḍyebhyaḥ
Genitivechoḍyasya choḍyayoḥ choḍyānām
Locativechoḍye choḍyayoḥ choḍyeṣu

Compound choḍya -

Adverb -choḍyam -choḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria