Declension table of ?choḍitavya

Deva

NeuterSingularDualPlural
Nominativechoḍitavyam choḍitavye choḍitavyāni
Vocativechoḍitavya choḍitavye choḍitavyāni
Accusativechoḍitavyam choḍitavye choḍitavyāni
Instrumentalchoḍitavyena choḍitavyābhyām choḍitavyaiḥ
Dativechoḍitavyāya choḍitavyābhyām choḍitavyebhyaḥ
Ablativechoḍitavyāt choḍitavyābhyām choḍitavyebhyaḥ
Genitivechoḍitavyasya choḍitavyayoḥ choḍitavyānām
Locativechoḍitavye choḍitavyayoḥ choḍitavyeṣu

Compound choḍitavya -

Adverb -choḍitavyam -choḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria