Declension table of ?choḍitavya

Deva

MasculineSingularDualPlural
Nominativechoḍitavyaḥ choḍitavyau choḍitavyāḥ
Vocativechoḍitavya choḍitavyau choḍitavyāḥ
Accusativechoḍitavyam choḍitavyau choḍitavyān
Instrumentalchoḍitavyena choḍitavyābhyām choḍitavyaiḥ choḍitavyebhiḥ
Dativechoḍitavyāya choḍitavyābhyām choḍitavyebhyaḥ
Ablativechoḍitavyāt choḍitavyābhyām choḍitavyebhyaḥ
Genitivechoḍitavyasya choḍitavyayoḥ choḍitavyānām
Locativechoḍitavye choḍitavyayoḥ choḍitavyeṣu

Compound choḍitavya -

Adverb -choḍitavyam -choḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria