Declension table of ?choḍiṣyat

Deva

NeuterSingularDualPlural
Nominativechoḍiṣyat choḍiṣyantī choḍiṣyatī choḍiṣyanti
Vocativechoḍiṣyat choḍiṣyantī choḍiṣyatī choḍiṣyanti
Accusativechoḍiṣyat choḍiṣyantī choḍiṣyatī choḍiṣyanti
Instrumentalchoḍiṣyatā choḍiṣyadbhyām choḍiṣyadbhiḥ
Dativechoḍiṣyate choḍiṣyadbhyām choḍiṣyadbhyaḥ
Ablativechoḍiṣyataḥ choḍiṣyadbhyām choḍiṣyadbhyaḥ
Genitivechoḍiṣyataḥ choḍiṣyatoḥ choḍiṣyatām
Locativechoḍiṣyati choḍiṣyatoḥ choḍiṣyatsu

Adverb -choḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria