Declension table of ?choḍiṣyat

Deva

MasculineSingularDualPlural
Nominativechoḍiṣyan choḍiṣyantau choḍiṣyantaḥ
Vocativechoḍiṣyan choḍiṣyantau choḍiṣyantaḥ
Accusativechoḍiṣyantam choḍiṣyantau choḍiṣyataḥ
Instrumentalchoḍiṣyatā choḍiṣyadbhyām choḍiṣyadbhiḥ
Dativechoḍiṣyate choḍiṣyadbhyām choḍiṣyadbhyaḥ
Ablativechoḍiṣyataḥ choḍiṣyadbhyām choḍiṣyadbhyaḥ
Genitivechoḍiṣyataḥ choḍiṣyatoḥ choḍiṣyatām
Locativechoḍiṣyati choḍiṣyatoḥ choḍiṣyatsu

Compound choḍiṣyat -

Adverb -choḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria