Declension table of ?choḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativechoḍiṣyantī choḍiṣyantyau choḍiṣyantyaḥ
Vocativechoḍiṣyanti choḍiṣyantyau choḍiṣyantyaḥ
Accusativechoḍiṣyantīm choḍiṣyantyau choḍiṣyantīḥ
Instrumentalchoḍiṣyantyā choḍiṣyantībhyām choḍiṣyantībhiḥ
Dativechoḍiṣyantyai choḍiṣyantībhyām choḍiṣyantībhyaḥ
Ablativechoḍiṣyantyāḥ choḍiṣyantībhyām choḍiṣyantībhyaḥ
Genitivechoḍiṣyantyāḥ choḍiṣyantyoḥ choḍiṣyantīnām
Locativechoḍiṣyantyām choḍiṣyantyoḥ choḍiṣyantīṣu

Compound choḍiṣyanti - choḍiṣyantī -

Adverb -choḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria