Declension table of ?choḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechoḍiṣyamāṇā choḍiṣyamāṇe choḍiṣyamāṇāḥ
Vocativechoḍiṣyamāṇe choḍiṣyamāṇe choḍiṣyamāṇāḥ
Accusativechoḍiṣyamāṇām choḍiṣyamāṇe choḍiṣyamāṇāḥ
Instrumentalchoḍiṣyamāṇayā choḍiṣyamāṇābhyām choḍiṣyamāṇābhiḥ
Dativechoḍiṣyamāṇāyai choḍiṣyamāṇābhyām choḍiṣyamāṇābhyaḥ
Ablativechoḍiṣyamāṇāyāḥ choḍiṣyamāṇābhyām choḍiṣyamāṇābhyaḥ
Genitivechoḍiṣyamāṇāyāḥ choḍiṣyamāṇayoḥ choḍiṣyamāṇānām
Locativechoḍiṣyamāṇāyām choḍiṣyamāṇayoḥ choḍiṣyamāṇāsu

Adverb -choḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria